उपनिषदांचा अभ्यास - भाग ४ - न तत्र चक्षुर् गच्छति
उपनिषदांचा अभ्यास - भाग ४ - न तत्र चक्षुर् गच्छति
केनोपनिषद
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
कुणाच्या इच्छेने आणि प्रेरणेने मन धाव घेते ? कुणी योजलेला प्रथम प्राण हालचाल करतो ? कुणाच्या इच्छेने प्रेरिलेली ही वाणी (लोक) बोलतात ? कोणता देव चक्षु आणि श्रोत्र यांना त्या-त्या कामी योजतो ?
श्रोत्रस्य श्रोत्रं मनसो मनो यत् वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश् चक्षु: अतिमुच्य धीराः प्रेत्यास्माल्लोकात् अमृता भवन्ति ॥ २ ॥