नमस्तस्यै नमो नमः (मुंबई सार्वजनिक नवरात्रौत्सव २०१४)

Submitted by जिप्सी on 30 September, 2014 - 01:55

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्

भायखळा पश्चिम सार्वजनिक नवरात्रौत्सव मंडळ

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०१
दगडी चाळ सार्वजनिक नवरात्रौत्सव मंडळ
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०२
भायखळा पश्चिम सार्वजनिक नवरात्रौत्सव मंडळ (बकरी अड्डा)
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०३
सात रस्ता, भायखळा सार्वजनिक नवरात्रौत्सव मंडळ
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०४
ऑर्थर रोड सार्वजनिक नवरात्रौत्सव मंडळ
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०५

जपाची देवी, करी रोड सार्वजनिक नवरात्रौत्सव मंडळ

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०६
चिंचपोकळी सार्वजनिक नवरात्रौत्सव मंडळ

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि ०७

प्रचि ०८

प्रचि ०९
गणेशगल्ली, लालबाग सार्वजनिक नवरात्रौत्सव मंडळ

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १०

प्रचि ११
तेजुकाया सार्वजनिक नवरात्रौत्सव मंडळ

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १२
शिंदेवाडी, दादर सार्वजनिक नवरात्रौत्सव मंडळ
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १३

प्रचि १४
सावरकर मंडई, दादर सार्वजनिक नवरात्रौत्सव मंडळ

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १५
गौतम नगर, दादर सार्वजनिक नवरात्रौत्सव मंडळ
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १६
सार्वजनिक नवरात्रौत्सव मंडळ, कन्नमवार नगर (विक्रोळी)
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १७

प्रचि १८
शिवाई सार्वजनिक नवरात्रौत्सव मंडळ, कन्नमवार नगर (विक्रोळी)

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

प्रचि १९

प्रचि २०

========================================================================
========================================================================

प्रचि २१

प्रचि २२

प्रचि २३

प्रचि २४

Group content visibility: 
Public - accessible to all site users

फार सुंदर चेहरे. १८ क्रं. च्या फोटोतल्या देवीचे डोळे अप्रतिम आहेत. अगदी जिवंत. ते डोळे पुन्हा २२ मधे पण आहेत ३र्‍या फोटोत. वावा!!!

Pages