Giriraj
| |
| Sunday, October 26, 2003 - 6:11 am: |
| 
|
Anjaama e gauilastaÐ @yaa hÜgaa.... kalaca kalainaNa-ya caa idvaaLI AMk vaacaayalaa Gao%la.kivataMvar najar Takuyaa mhMTla.. itqao homaMt idvaTo yaaMcaa jaIvanavaadI kivata mhNaUna ek laoK Aaho.%yaaca jaIvanavaadaba_la
malaa kaya vaaTtM to ... yaa laoKat kivatocao dÜna p`kar paDlaolao idAsatat 1´jaIvanavaadI AaiNa 2´risakrMjak. maaJyaa samajaap`maaNao sagaL\yaaca kivata yaa jaIvanavaadI Asatat. AgadI %yaat p`omaÊinasaga- .. Asalao
trI %yaathI jaIvana naahI ho mhNanao maUK-pNaacaoca²baáyaacada vaaprlyaa jaaNaaáyaa caMd` yaa p`itmaocaI
yaa laoKat vaaT laavalaolaI Aaho.%yaasaazI dÜna ]dahrNaM idlaI Aahot.pihlaM ]dahrNa mhNaUna ek kivata
idlaI Aaho.kivacaM naava na dota Anaok mah<vaacao purskar baixasaM imaLvaNaaáyaa kvaIcaI Asaa ]llaoK
Aaho.. kivatotlyaa kahI AÜLI ... itnaM DÜvarlyaa GaagarIt caMd` bauDvaUna Taklaa.. AXaa Aahot.%yaaba_la mhTlaya kIcaMd` pRqvaIcaa ]pga`h AahoÊAapNa caMd`avar jaavaUna AalaÜya vagaOro vagaOro.var
ek Cnasaa inaYkYa- kaZlaaya kI jar risakaMnaI ho sagaLM manaat AaNaUna hI kivata vaacalyaasa kaya ]lagaDa
hÜla... va$na ek itrsaT taunt maarlaaya kI AaiNa ma*Nao jao na doKo rvaI to doKo kvaI... Aata yaa dÜnahI ivaQaanaaMba_la hsaavaM kI
rDavaMÆ dusarM ]dahrNa Aaho to ga`osa yaaMcyaa kivatocaM yaatlyaa AÜiL AXaa Aahot... daT kaÉNaacaI vaoLÊ maaJaa AMQaaralaa iTLa maaJyaa pÜTaXaI yao}naÊ caMd` inavaaMt inajalaa.... yaaba_lacaM icaMtnaIya mat laoKat Aaho.itqao ilaihlaya caMd`acyaa vastumaanaacaa ivacaar kolaa kI yaa
AÜLI ivanaÜdI vaaTU laagatat. Aata jyaalaa pritmaaÊp`itkM samajat naahI %yaalaa kaya risak mhNaaNaarÆ%yaanaMtr jaIvanavaadI mhNaUna
kahI kivata idlyaa Aahot %yaatIla ekat yaadI kolyaasaarKI ipkÜÊsaaiDÊfa^laÊjaUilaeT ba`a mautarI Asalyaa
kahI baahI XaabdaMcaI jaM~I Aaho|XaIca hI kivata panaBar caalat rahto.%yaat hggaI napkInaÊDu@krÊgaQaDM
Asao kaihhI XabdM add kolao trI kahI frk pDNaar naahI.pNa yaa kivatolaa jaIvanavaadI mhNaayacao AaiNa inasagaa-caM sauMdr ica~Na
AahoÊAa maulaacyaa BaavanaaMcaM sauMdr vaNa-na AahoÊip`yakr p`oyasaI yaaMcyaa saukÜmala p`omaacaM gaIt Aaho AXaa kivataMnaa AjaIvanavaadI AaiNa risakrMjak mhNaayacao yaat kuzlaa kuzlaa jaIvanavaad Aaho to idvaToca jaaNaÜt.³dova ho jaaNaNaM Xa@yaca naahI %yaamauLo dova
jaaNao mhTlaM naahI´. jar caMd`acyaa vastumaanaacaa ivacaar k$na ga`osacyaa kivatolaa naavaM zovata yaotat tr maga ivazU maaJaa
laokurvaaLa.. yaavar Aaxaop Gaota yaotÜ karNa laokurvaaLa ha Xabd is~yaaMcyaa baabatIt vaaprlaa jatÜ.maga
ivazU laokurvaaLa ksaaÆmaga, ha inaYkYa- kaZta yaotÜ kIÊ itzU ek tr laokurvaaLa nasaUca XaktÜ ikMvaa ivazU s~I Asaola.pNa punha gaDbaD JaalaIca.Aata rhumaacaM kaya.tI tr ivazUcaI p%naI.... ek naahI hjaar vaoDovaakDo inaYkYa- inaGatIla.pNa mau_a ha kI kivata AjaIvanavaadI AsaUca Xakt naahItÊAgadI %yaat svaPnarMjana AsalaM trI tÜhI Aaplyaa jaIvanaacaa Baagaca Aaho. KrM tr kivata (a kaihXaa vya> Avya> yaa saImaaroYaovar Asatat.mhNaUnaca %yaaMcaa AanaMd Gaota yaotÜ.%yaalaa gaoyata hI hvaIca.maukCMd mhNajao %yaat gaoyata nasaavaI AsaM qaÜDIca Aaho.Pf> kahI baMQanaM saOla hÜtat.pNa mau>CMd AaiNa jaIvanavaadI mhNaUna vat-maana p~atlao ]taro dota yaoNaar naahIt.dusarM mhNajao p`itmaa AaiNa p`tIko yaaMcaa vaapr ha %yaa ivaYayaalaa kavyamayata p`dana krtÜ.mhNaUnaca naarayaNa saUvyaa-McaI BaakrIcaa caMd` .. hI klpnaa AjaIvanavaadI
zrt naahI.[qao punha caMd`acaM vastumaanaÊ%yaavarcao dgaD gaÜTo yaa gaÜYTI manaat AaNaUna ksaM caalaola.
yaaca laoKat tukarama.&anaoXvarÊnaamadova yaaMnaa jaIvanavaadI kivataMcao p`Naoto maanalao Aaho.&anaoXvarItIla p`itmaa Êp`tIko hIca tr Aahot. ihMdI svaatM~\yaasaazI iktItrI kivaMnaI ÊXaayaraMnaI AXaa kivata AaiNa XaayarI kolaI kI jaI ÉZ Aqaa-nao
XaRMgaarIk vaaTto pNa jar KÜlavar ivacaar kolaa tr %yaat svaatM~\ya haca p`aNa hÜta. mahmmad [@baala yaaMcaa ek Xaor p`isaw Aaho.. isatarÜM ko Aagao jahAaÐ AÝr BaI hOÊ ABaI [Xk ko [mtohaÐ AÝr BaI hO.. yaatUna vya> hÜNaara Baa}k Aqa- AaiNa doXaBa> AaiNa ËaMitkarkaMnaa idlaa jaaAaNra saMdoXa yaa kavyaalaa jaIvanavaadI banavat naahI kaÆ bahadUr Xaha ja,Ôr yaaMcyaa gaja,laa yaaca
svaatM~\yaalaa p`oyasaI maanaUna ilaihlaolyaa Aahot.%yaat jaIvanavaad naahI kaÆ gaValaa ]trMD rcaUna ilaihlyaanao kavyaa AaiNa jaIvanavaad hÜNaar Asaola tr maI post krIt AsalaolaM ho mathI ]Va jaIvanavaadI kivata mhNaUna p`isaw krta yaola. tr ho sagaLM AsaM Aaho m*NaUnaca vaaTlaM..... AMjaama e gauilastaÐ @yaa hÜgaa.
|
Rumzum
| |
| Sunday, October 26, 2003 - 6:23 am: |
| 
|
sahI...² igarIraja... tumacaI mat manaapasauna pTlaI Ê Aajakala jaunyaa AaiNa ikMvaa caaMgalyaa gaÜYTIMvar TIka krNyaacao pova
ÔuTlao Aaho Ê %yaavar sau&anao kaya baÜlaavao Æ BaartatIla puZIla ca@krot tÜ laoK vaacalaa paihjao Asao maa~ vaaTt Aaho.
|
ivanaÜdI laoK Asaavaa ro tÜ... saÜDUna do...
|
Giriraj
| |
| Tuesday, October 28, 2003 - 3:35 pm: |
| 
|
Come on AaiXaYaÊho homaMt idvaTo AiBaQaa naavaacyaa eka inayatkailakacao saMpadk Aahot.tU maUL laoK vaacaUna
pha.imaLt nasaola tr malaa saaMga maI tÜ pUNa- laoKca TaktÜ.maaJaI tr lagaoca saNaklaI hÜtI. AsaM Asaola tr kuzotrI vaacalyaap`maaNao ]BaI ilaihlaI tI kivata AaiNa AaDvaM ilaihlaM to gaV Asaca mhNaavaM
laagaola²
|
igairraja.. tU naa QaÜ mahanaÜraMcyaa AijaMza saMga`hacaI Ê ]<ama xaIrsaagar yaaMnaI ilaihlaolaI p`stavanaa
vaaca. ho Asao idvaTo baroca Aahot ho tuJyaa laxaat yaola. ha groupism caa ek Baaga AsatÜ ro. idilap ica~o Ê naomaaDo yaaMcao kÝtuk krNaaro sauvao- Ê kusaumaaga`jaaMnaa naavao
zovatatÊ ]rbaDvao mhNatat. ho caalaUca rhaNaar. ho Asao laoK vaacatanaa kivatoivaYayaI kahI maÝilak ivacaar imaLalao AaiNa pTlao
tr GyaayacaoÊ baakIcao saÜDUna Vayacao. lets agree to disagree ha inayama vaaprayacaa ² homaMt idvaT\yaaMcaI laoK ja$r ilahI [qao. vaacaayalaa AavaDola.
|
AaiNa ho Aajacao naahIyao ro. ya dI ÔDko vagaOro ivad\vaana laÜkM hI yaa dÜYaatUna sauTlaolao naahIt.
mhNajao hI vaR<aI kXaI Asato saaMgatÜ tulaa... Aaplaa HG caa idvaaLI AMk pha. %yaatlao laoKkÊ saMpadk ho kuNaI irkamaTokDo laÜkM naahIt. sagaLo vyaap saaMBaaLUna
to hI kamao krtat. toMvha xaullak cauka Jaalyaa tr %yaa najaro AaD krayacyaa Asatat. pNa %yaaMnaI kolaolyaa
kamaacao kÜNatohI kÝtuk na krta p`itiËyaa maQalaa iË dusara ilaihlaa mhNaUna baÜMba maarNaaro laÜkM
Asatat. iCd`anvaoYaI ka kaya mhNatat naa tsao ² so dont take very seriously. 
|
here is something more for you not to take very seriously. chhidranveshi madhala sh potfodya ahe shendifodya nahi.
|
Thanx .. corrected. yogya ThikaaNee chukaa daakhawalyaa tar kuNaacheech harakat nasate . 
|
Wakdya
| |
| Wednesday, October 29, 2003 - 10:22 am: |
| 
|
Qamaa-iQakarIÊ pÜTfÜD\yaa Ya maihtIyaoÊ pNa XaoMiDfÜD\yaa Xa bahuda nasaavaa² Asalaaca tr XaoMiDvaalaa
Xa Asaavaa² AsaÜÊ karNa kaLacyaa AÜGaat kpaLavarcao gaMQa ina XaoMDI kovhaca gaolaI itqao Xa varcaI XaoMDI
pNa gaÜL\yaat ÉpaMtr JaalaI tr %yaacao yaovhDo vaaT pNa vaaTuna Gyaayalaa nakÜ naahI kaÆ [qalyaa iXavaajaI
ÔaM^T maQyao tr Xa laa XaoMDI pNa naahI kI gaÜLa pNa naahI.. XaoMDI naa bauDKa... ² %yaa Aqaa-nao maga
XaoMiDfÜD\yaa kI tÜD\yaa Xa barÜbar vaaTto² 
|
AhÜ kalaÝGaat XaopUThI gaLUna pDlao. kXaakXaacao duÁK krNaarÆ ~D
|
Vaatsaru
| |
| Wednesday, October 29, 2003 - 7:30 pm: |
| 
|
caasakrÊ ho maa~ KroÊ pNa %yaamauLo tumacaI %yaaMcyaat jaayacaI saMQaI huklaI %yaacao kaya Æ :-) ~D
|
वास्तववादी आणि रसिकरंजक असे कवितांचे प्रकार पडतात कि नाही हे मला महीत नाही,माझ्यासाठी कविता ही कविताच असते, पण एक गोष्ट आवर्जून सांगावीशी वाटते ती म्हणजे बय्राच वेळा काही कवी प्रतिमा,प्रतीकं म्हणून काहीही लिहीतात. ग्रेस दि. पु. चित्रे थोड्याफार प्रमाणात आरती प्रभू हे दुर्बोध लिहितात, उदा. साचणाय्रा आसवांना पेंग येते चांदणीची अश्रू झाला आहे खोल चंद्र होणार का जुना. आता वरील ओळींमध्ये चंद्र होणार का जुना ह्याचा अर्थ काय, कुणी सांगेल का? किंवा ग्रेसांची 'पाऊस कधीचा पडतो' या कवितेत एक कडवं आहे की डोळ्यांत उतरते पाणी पाण्यावर डोळे फिरती रक्ताचा उडाला पारा य नितळ उतरणीवरती. यातील पहिली ओळ सोडली तर पुढच्या ओळींचा अर्थ कुणी सांगेल का?,मला वाटते की उगाच काही गूढ लिहावं म्हणून लिहिलंय.
|