‘laMpna’ AaiNa %yaacao baabaa

Hitguj: ihtgauja idvaaLI AMk 2003 : AaiNak smaRtI zovaunaI jaatI : ‘laMpna’ AaiNa %yaacao baabaa
 Link to this message  By Raj on Thursday, October 23, 2003 - 2:47 pm:

‘laMpna’ AaiNa %yaacao baabaa

eKaVa pustkanao JapaTUna jaaNao ha ek naivana nasalaa trI Ôar AanaMddayak p`kar AsatÜ AaiNa jaovha %yaa pustkacyaa pazÜpaz tXaaca p`karcaI AjaUna 3 pustko yaotat tovha tr maaJyaa saar#yaa AQaaXaI vaacakalaa kaya kravao to kLonaasao hÜto. evaZo caaMgalao vaacalyaavar to kuNaalaa trI saaMigatlaoca pahIjao Asao vaaTU laagato. saMtaMcao caar kqaa saMga`h vaacalyaavar maaJao naomako Asaoca Jaalao.

baala vaa=mayaacao 2 p`kar Asatat. lahanaaMnaI lahanaaMsaazI ilaihlaolaoÊ maÜz\yaaMnaI lahanaaMsaazI ilaihlaolao. Aqaa-t kahI lahanaaMnaI ilaihlaolao ho maÜz\yaaMnaahI na kLNaaro Asato pNa %yaapoxaa sava-svaI vaogaL\yaa p`karat basaNaaro laoKna mhNaUna p`kaXa naarayaNa saMt (aMcaI ‘laMpna khaNaI’ mhNata yao[la. Aqaa-t saMt kahI marazI vaacakaMnaa naivana naahIt. Anaok idvaaLI AMkatUna %yaaMcyaa kqaa - dIGa-kqaa marazI vaacakaMcyaa pircayaacyaa Aahot. %yaaiXavaaya %yaaMcaI pustko mhNajao ‘vanavaasa’Ê ‘pMKa’Ê ‘Xaarda saMgaIt’ AaiNa ‘JauMbar’. (a sagaL\yaa pustkatUna ‘laMpna’ (a lahana maulaacao BaavaivaXva AaplyaasamaÜr ]lagaDt jaato. $Z Aqaa-nao ho baala vaa=maya naahI. maÜz\yaaMnaa pNa (atUna Anaok pdrI Aqa- kaZta yao] Xaktat. baalyaavasqao kDUna yauvaavasqao pya-Mtcaa ‘ via pÝgaMDavasqaa’ ha p`vaasa vaacakaMnaa %yaaMcyaahI qaÜD\yaa bahut AXaaca XaairrIk maanaisak saMËmaNaacaI AazvaNa kÉna dotÜ.

p`stut laoKacaa ivaYaya mhNajao 4 pustkaMcaI imaLUna hI ek maailaka. AXaa p`karcaM ilaKaNa Aaplyaalaa ‘Aar. ko. naarayaNa’ (aMcyaa ‘svaamaI & hIja ÍonD\sa’ Ê ikMvaa fasTr foNao AXaaca pustkatUna vaacaayalaa imaLalaolaM Aaho. pNa saMtaMcyaa ilaKaNaacaI jaatkuLI (a savaa-MhUna sava-svaI iBannaa Aaho. svaamaI ho pUNa-pNao lahana maulaaMsaazI ‘baala vaacakaMsaazI’ Asalaolao pustk Aaho. maÜz\yaaMnaa %yaatUna saaihi%yak AanaMd imaLt naahI Asao navho pNa ‘laMpna’ cyaa BaavaivaXvaasaarKo Anaok pdr %yaalaa naahIt. ‘rMgatdar pwtInao saaMigatlaolyaa lahana maulaaMcyaa gaÜYTI’ evaZoca ‘svaamaI’cao mayaa-idt yaXa ]rto. Aqaa-t p`%yaok laoKk Aaplyaa p`itBaonao AXaa gaÜYTIMnaa ek vaogaLo pirmaaNa p`aPt k$na dot AsatÜ pNa saMtaMcaI Jaop maa~ %yaa sagaL\yaaMpoxaa maÜzI Aaho. eka CÜT\yaa maulaacyaa najarotUna idsaNaaro AaiNa kovaL %yaa AvasqaotUna gaolyaavarca kLU XaktIla Asao Anaok baarkavao saMtaMcaI laoKNaI iTpto. AaiNa (aca gaÜYTIcao AjaUna ek maÜ{o vaOiXaYT\ya mhNajaoÊ nausatoca iTptoÊ %yaavar BaaYya TaLtoÊ [Mga`jaIt mhNatat tsao 'its left to reader's interpretation' . pUNa-pNao vaacakaMcyaa AnauBaUtIvar saÜDUna idlao Aaho %yaamauLo ekaca CÜT\yaa GaTnaotUna Anaok Aqa- inaGaU Xaktat jao to jyaanao %yaanao Aapaplyaa AnauBavaaMXaI pDtaLUna phavaot.

saMtaMcaI laoKNaI kovaL $ZÊ caakÜrIbaw baalajaIvana daKvat naahI. rÜjacyaaÊ Aajaubaajaulaa GaDNaaáyaa GaTnaaMtUna saMtaMcyaa ‘laMpna’ laa baroca vaogavaogaLo Aqa- saapDt jaatat jao baáyaaca vaoLolaa %yaalaahI AiBap`ot nasatat AaiNa vaacakaMnaahI. pNa %yaacao vaaTNao ho AVap jaaiNavaocyaa patLIvar Aalaolao naahI. kuzo trI kahItrI QaUsarpNao %yaalaa jaaNavato AaiNa (atca %yaacao Kro yaXa dDlaolao Aaho. tÜ ek 12 - 13 vaYaa-Mcaa maulagaaÊ %yaacyaa vayaapilakDo jaa]na kuzlaIhI gaÜYT krt naahI AaiNa AXaa p`karcyaa Larger Than Life gaÜYTI saMt %yaacyaakDUna krvaUna Gaot naahIt ho Aaplao kovaZo maÜzo Baagya.

saMtaMcaI BaaYaa ha tr vaogaLa AByaasaacaa ivaYaya Aaho. kanaDIcaI caala laagalaolaI marazI p`amau#yaanao yaoto pNa %yaacyaat kÜMkNaIcaohI tovaZoca gaÜD imaEaNa Aaho. ‘laMpna’ kqaaMcaI paXva-BaUmaI hI maharaYT/ knaa-Tkcyaa saImaovar AsalyaamauLo itqao marazI AaiNa kanaDI dÜnhI BaaYaaMcaI sarimasaL hÜNao AgadI svaaBaaivak Aaho AaiNa naomaka haca gaÜDvaa saMtaMnaI %yaaMcyaa ilaKaNaat AcaUk pkDlaa Aaho. varkrNaI AXauw vaaTNaarI marazI BaaYaa kanaDIcaI sauravaT jaÜDIlaa Gao]na AgadIca gaÜD vaaTU laagato. ‘laMPyaa tulaa ANNaa baÜlavaayalaot’Ê ikMvaa ‘maI tÜ KÜDrbar iKXaat GaatlaÜ’Ê ikMvaa ‘Gao]na saÜD jaa’ AXaasaarKI kanaDI imaEa marazI saaQyaahI saMBaaYaNaalaa vaogaLaca ]zava do}na jaato. iXavaaya %yaaMcao to naohomaI yaoNaaro kahI typical Xabd. ‘ma^D saarKoÊ saNasaNaItÊ ikMvaa tMtÜtMt’. AXaa XabdaMcyaa inayaimat vaapramauLo %yaaca %yaaca vaa@yaaMnaa ek vaogaLIca ijavhaL\yaacaI CTa p`aPt hÜto. AaiNa Aaplyaa GarI naohomaI yaoNaaro laÜkM jasao Aaplyaa pircayaacao snaohQamaI- hÜ]na jaatat tsaoca ho Xabd hI. AXaa Anaok kanaDI marazI XabdaMcaI ek raMgaca saMt AaplyaapuZo ]BaI krtat AaiNa maga %yaa raMgaotlaa p`%yaok Xabd sauTa sauTa na rahta AagagaaDIcyaa DbyaasaarKa ekmaokanaa jaÜDlaa jaatÜ.

(a caarhI pustkat ek gaÜYT p`amau#yaanao jaaNavato tI mhNajao saMtaMnaI raKlaolao kaLacao AcaUk Baana. %yaaMnaa ‘laMpna’ cyaa vaaZ%yaa vayaacao AaiNa %yaa vaaZ%yaa vayaabarÜbar manaa - XarIrat hÜt jaaNaaáyaa badlaaMcao [tko naomako &ana Aaho kI ‘vanavaasa’ to ‘JauMbar’ (a pustkI p`vaasaat to AgadI p`kYaa-nao jaaNavato. AaQaI qaÜDasaa AllaDÊ baalapNaatUna AjaUna purta baahor na Aalaolaa ‘laMpna’ Aata ikXaÜravasqaokDUna taÉNyaacyaa ]Mbarz\yaavar yao]na pÜhÜcalaa Aaho (acaI AgadI pusaT jaaNaIva saMt maÜja@yaaca vaa@yaatUna kÉna dotat. %yaadRYTInao %yaaMcaI ‘JaaMja’ hI kqaa ivalaxaNa vaacanaIya Aaho. ‘laMpna’ cyaaca vayaacaI ‘saumaI’ %yaacyaa Aajaubaajaulaa vaavarto tovha %yaacyaa kanaat ksalaI trI gauMja BaÉna raihlaI AahoÊ ksalaI trI JaaMja vaajato Aaho Asao %yaalaa vaaTt rhatoÊ ha mhNajao %yaalaa ‘saumaI’ ba_la vaaTNaaáyaa AapulakIcaaÊ snaohacaaÊ ijavhaL\yaacaa ³(alaa AjaUna p`omaacaa naahI mhNata yaoNaar karNa to dÜGao AjaUna tsao baroca lahana Aahot´ AÜJarta ]llaoK (a gaÜYTIlaa ek vaogaLIca ]McaI do}na jaatÜ. ha ]llaoKhI kovaL AÜJarta AsalyaamauLoca %yaatlaI KumaarI vaaZto.

inasagaa-var saMtaMcao ivaXaoYa p`oma Asaavao. (a caar kqaa saMga`hat imaLUna baoLgaava karvaar baajaUcaa mhNajaoca maharaYT/ knaa-Tk dÜGaaMcao gauNa AMgaI AsaNaara inasaga- yaotÜ. ha inasaga- mhNajao kÜsaLNaara pa}saÊ malap`BaaÊ tama`vaNaI- saar#yaa gaavaat pUr AaNaNaaáyaa naVaÊ nadIkazcaI vaaLU AaiNa gaavaat fulaNaara inasaga- Ê rolvaocao ÉL AaiNa %yaavaÉna Aaplao [Mijanaacao QaUD Gao]na jaaNaarI AagagaaDIÊ Aamarayaa AaiNa kajaucyaa baagaaÊ poÉ f> caÜrNyaasaazIca Asatat AXaI samajaUt kÉna doNaarI poÉÊ krvaMdaMcaI JaaDo. Asaa ha inasaga- ‘laMpna’ cyaa BaavaivaXvaatlaa ek saaiqadar banaUnaca puZo yaotÜ. GarakDUna sToXanaakDo jaaNaarI payavaaTÊ ‘ipca Kallaolao’ ga`a]MD ikMvaa GasargauMD\yaa naI naTlaolao maQaumaalatIcao maOdana AXaa gaÜYTI DÜL\yaapuZo ]Byaa rhavyaa [t@yaa ijavaMt roKaTlyaa jaatat AaiNa maga ‘laMpna’ p`maaNaoca AaplaahI %yaaMcyaaXaI ?NaanaubaMQa sauÉ hÜtÜ.

saMtaMcaI KrI hukUmat kXaavar Asaola tr haDamaaMsaacaI maaNasao saaQyaa saaQyaa XabdatUna ijavaMt krNao. (a kqaaMtlyaa sagaL\yaaca vya>I (a ‘vyai>roKa’ na vaaTta ek maaNaUsa mhNaUna puZo yaotat AaiNa AaplyaalaahI caTka laavaUna jaatat. manauYya - svaBaavaacao AnaokivaQa namaunao saMt Aaplyaalaa daKvatat AaiNa %yaaMcyaavar ‘laMpna’ cyaa baalasaulaBa vaR<aInausaar BaaYya hI krtat. Aqaa-t kuzohI vyai>ica~aMcaa ikMvaa svaBaava ivaXlaoYaNaacaa Aava nasatÜ pNa saaQyaaca GaTnaaMtUna hI maaNasao AaplyaasamaÜr AgadI ijavaMt hÜ]na ]ztat AaiNa ekMdr kqaanakamaQalao %yaaMcao Aa<aapya-Mt dula-ixat rahIlaolao mah<va ekdma AQaÜroiKt hÜ}na jaato. maga to ‘Xaarda saMgaIt’ maQalao ‘jamaKMDIkr’ AsaÜtÊ ikMvaa ÉLaMAvar Aa%mah%yaa krNaarI ‘XaovaMtI’ AsaÜ ikMvaa laMpnacyaa AgadI javaLcao baabauravaÊ saumaI AsaÜt. sagaL\yaaMnaa %yaaMcao %yaaMcao ek zsazXaIt vyai>%va Aaho jao hI maaNasao kuzlyaaca kqaot ‘hrvat’ naahIt. %yaaMcyaa %yaaMcyaa svaBaava­vaOiXaYT\yaa nausaar tI kayama vaagat baÜlat Asatat AaiNa maga hI KrI KurI maaNasao nasaUna eka laoKNaInao icatarlaolyaa (a vyai>roKa Aahot (acaaca jaNaU Aaplyaalaa ivasar pDUna jaatÜ. (a vya>I ica~NaacaM AjaUna ek ivaXaoYa mhNajao %yaa ‘sava- saamaanya’ AahotÊ Aaplyaa AajaubaajaUlaa idsaU XakNaaáyaa caar caÝGaaMsaar#yaaca %yaa vaagatat pNa maQaoca AXaI eKadI Anapoixat Jalak daKvaUna jaatat jyaamauLo %yaaMcaI ‘saaihi%yak’ ]McaI ekdma vaaZto.

(a caarhI kqaa saMga`hatlyaa kqaa (a ekokT\yaa sauwa itt@yaaca vaacanaIya Aahot. mhNajao kuzlaIhI pUva-pIizka nasatanaa %yaatlaI kÜNatIhI kqaa vaogaLI kaZUna vaacalaI trI ek ‘inaKL kqaa’ vaacalyaacaa AanaMd tI do}na jaato. (a kqaa saMga`halaa ek samaana Qaagaa Asalaa trI ek samaana saU~ naahIÊ mhNajao sauTo sauTo maÜtI jasao ivaKÉna pDavaot tXaa (a kqaa Aahot. ekaca saMga`hat AsaNyaacao kuzlaohI baMQana %yaaMcyaavar Aalaolao naahI. AaiNa mhNaUnaca %yaa vaacatanaa AapNahI ‘laMpna’ saarKoca ma^D hÜ]na jaatÜÊ AgadI tMtÜtMt.

- k^ca maI

Topics Last Day Last Week Tree View    Getting Started Formatting Troubleshooting Program Credits    New Messages Keyword Search Contact Moderators Edit Profile Administration