|
%yaa kpaTat barIca pustko haotI. ramaayaNa¸, mahaBaart¸ ]pinaYad, ¸ laala kapDI baaMQaNaItlaI gaIta p`osa gaaorKpUrcaI ramacairtmaanasa vagaOro
AaiNa %yaa savaa-Mbaraobarca tI tIna
SaakuMtla¸ rGauvaMSa¸ maoGadUt
KUp lahana Asatanaa dadaMnaI %yaatlao kahI vaacaUna daKvalyaacao samajaavalyaacao Aazvato.%yaavaoLI samajalao far qaaoDo prMtu ramaigarI pasauna AlakanagarIpya-Mt jaaNaara tao maoGa kayamacaa laxaat raihlaa,.
kiScat\ kantaivarhgau$Naa svaaiQakara%p`ma%t: Saaponaast=\imatmaihmaa vaYa- BaaogyaoNa Batu-: yaxaScak`o janaktnayaasnaanapuNyaaodkoYau isnagQacCayaat$Yau vasaitM ramaigayaa-EamaoYau ek kt-vyaBa`YT¸, Saapga`st¸, yaxa,,, Aaplyaa AiQakarapasauna vaMicat¸, Baaogat Aaho Aaplyaa ip`yaopasauna vaYa-Bar ivarh¸, daT vaRxaacyaa Cayaot¸, dUr ramaigarIcyaa AaEamaat¸, ijaqalao jala Jaalao Aaho pavana jaanakIcyaa spSaa-nao
saMskRt pnnaasa maak- AaiNa saMgaIt ho pMDIt baa[-Mcao ivaYaya. ekda maQalyaa sauTInaMtrcyaa tasaat %yaaMnaI Aist kiScad\vaaigvalaasa: p`saMga saaMigatlaa. dMtkqaa baa[-MnaI KUp rMgavaUna saaMigatlaI. kahI naaTkatIla p`saMga vaacalao. tovha zrvalao kovhatrI kalaIdasaacyaa sava- rcanaa maUL saMskRtamaQaUna vaacaUna kaZayacyaa. pNa dhavaI baaravaI AiBayaaMi~kI krta krta ha inaScaya Asaaca kaoNyaa pavasaaLyaapUvaI-cyaa maoGaasaarKa iva$na gaolaa
tismannad`aO kiticadbalaaivap`yau@t: sa kamaI naI%vaa maasaana\ knakvalayaBa`MSair@tp`kaoYz: AaYaaZsya p`qamaidvasao maoGamaaiElaYTsaanauM vap`k`IDapirNatgajap`oxaNaIyaM ddSa- Jaalao idvasa¸, Jaalao maasa¸, katr vyaakuL mana ]dasa¸, kRSa hatamaQaUna gaLUna pDlao AaBaUYaNa¸, AaiNa [t@yaat Aalaa AaYaaZacaa p`qama idvasa¸, igarIiSaKravar Jaalao Aa$Z ivaSaala maoGa¸, Baasao ma%t gajaraja iBaDo maatIcyaa iZgaasa jasao
maga kahI vaYaa-MnaI ekda eka naaTyakaya-SaaLot maaohna rakoSa yaaMcaM AaYaaZ ka ek idna vaacaayalaa imaLalaM. kailadasa¸ maillaka¸ Aimbaka¸ ivalaaoma¸ ip`yaMgaumaMijarI¸ maatula¸ inaxaop¸ Anausvaar¸ Anaunaaisak¸ rMigaNaI¸ saMigaNaI¸ dntula hI saarI pa~o AaiNa saMGaYa-
Asaamaanya p`itBaolaa saamaanya inakYaaMvar taolaU pahNaaro ivalaaoma va maatula¸, maulaIcyaa Baavanaa samajaNaarI prMtu itcyaa BaivaYyaacaI icaMta AsalaolaI Aimbaka¸, kailadasaacaI p`orNaa¸, %yaacaa sahara¸, %yaalaa AcaUk jaaNaNaarI maillaka¸, kailadasaacaI p%naI rajaduihta ip`yaMgaumaMijarI¸ AaiNa yaa savaa-MmaQyao ek ga`amakiva to rajakiva to Saasak Asaa p`vaasa krNaara kailadasa . ho naaTk iktItrI vaoLa vaacalaM.kovaL Ap`itma. AaYaaZ ka phlaa idna AaOr eOsaI vaYaa- maaÐ ²
ktu-M yacca p`Bavait mahImauicClaInQ`aamavanQyaaM tcC\$%vaa to EavaNasauBagaM gaija-tM maanasaao%ka: kOlaasaaibdsaiksalayacCodpaqaoyavant: saMptsyanto naBaisa Bavatao rajahMsaa: sahayaa: eokUna tuJao gaja-na hao[-la QarNaI sauflaa¸ haotIla ]tavaIL rajahMsa maanasaraovarakirta AaiNa Gao]na caaocaIt ibasatMtu yaotIla tuJyaa saaobat kOlaasa pva-ta pya-Mt
kailadasaacaa maoGa AlaknagarIsa jaatanaa Anaok sqaanaaMva$na jaatao¸ Anaok dRSya pahat jaatao.AaiNa Aata tao kaoNaI saamaanya maoGa ]rlaolaa naahI¸ tao Aaho yaxaacaa baMQau¸ saKa¸ saMdoSavaahk. maanasaraovarakDo jaaNaaro rajahMsa %yaacao sahyaa~I Aahot¸ vanyajaIva %yaalaa maaga- daKvatIla¸ ivarhanao xaINa Jaalaolyaa %yaacyaa p`oyasaI nadIvar jalavaYaa-va k$na tao itcyaa kRXa kayaolaa saMjaIvanaI do[-la¸ ]jjaiyanaI maQyao paLIva maaor %yaacao svaagat krtIla¸ itqalyaa rajap`asaadaMcyaa gavaaxaaMt tao xaNaBar ivasaavaola¸ maMidraMtIla saaMyakalacyaa AartIlaa %yaacao gaMBaIr gaja-na saaqa krola¸ ra~Icyaa daT kaLaoKat Aaplyaa ip`yakraMsa BaoTuna prt inaGaalaolyaa yauvatIMcaa maaga- tao ivad\yaut p`kaSaanao ]jaLUna Takola. puZo ku$xao~¸ gaMgaova$na tao paocaola ihmaalayaat¸ AaiNa puZo %yaalaa idsaola kOlaasa ijaqao Aaho AlakanagarI. yaxaacaI ip`yaa [qaoca Aaho. [qaoca yaxaacaa saMdoSa paocavaUna maoGa AaplaI yaa~a saMpvatao.
et%kR%vaa ip`yamanauicatp`aqa-naavait-naao mao saaOhaid-vda ivaQaur [it vaa mayyanaukaoSabauQdyyaa [YtandoSaajjalad ivacar p`avaRYaa saMBaRtEaI-maa- BaUdOvaM xaNamaip ca to ivad\yauta ivap`yaaoga: ho kaya- naahI tuJyaa yaaogya¸ prMtu dyaoKatr maO~IKatr ja$r pUNa- kr¸ %yaanaMtr hao pja-nyaanao samaRQd AaiNa jaa tuJyaa [-iPsat sqaLI Asaa ivarh tuJyaa p`oyasaI pasaUna tuJyaa vaaTo kQaI na yaovaao
Parvaa AsaMca Avaicat gaDd kaLyaa ZgaaMnaI AaBaaL BarlaM. AaiNa KUp pUvaI- svat:laaca idlaolyaa vacanaacaM smarNa JaalaM
|
Dardi
| |
| Friday, July 12, 2002 - 5:06 pm: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
ivaYNaU.. mast ilaihlayasa ro. yaXa .. Qanya Aaho ro baabaa tuJaI ²² AaYaaZsya p`qamao idvasao Asao nausato TayaTla vaacalao trI kXaaba_la
Aaho to kLto AaiNa tU Aa#Ka laoK vaacaUna ramaacaI saIta kÜNa ivacaartÜyasa ²² tU mhNajao naa .. saKarama
gaTNao naahI Ê gajaa KÜt mhNaayalaa paihjao Aata laoka tulaa ²²
|
Mugdhali
| |
| Saturday, July 13, 2002 - 10:00 am: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
Vishnugupta,utkrushta.abhiyantriki vagaire shikalelya lokani hahi cchand jopasava yache aankheench kautuk vatate.bakee tumcya username varun ase vatate kee Kautileey arthashastra yachahi tumcha abhyas asanar.
|
Thats amazing post by vishnu . Waiting for next post Dear Vishnu , Have u read marathi translation of meghdoot done by Shanta shelake as well as kusumagraj ? Donhi anuwad mul kavyachya javal janare aahet
|
AiBap`ayaaba_la savaa-Mcao AaBaar. maugQaalaI Aqa-Xaas~ hI Aaho " kQaItrI vaacaUyaa " pustkaMcyaa yaadIt. Da^. AaXautÜYa maI to Anauvaad AjaUna vaacalaolao naahIt. pNa ja$r vaacaIna. Qanyavaad.
|
Kalidasach apalyala itaka ka avadato? Pandit Nehrunni 'Discovery Of India' madhye Meghaduta vishayi Ryder ya American scholar che udgar dile ahet, " The former half is a description of external nature yet interwoven with human feeling; later half is a picture of human heart, yet the picture is framed in natural beauty. So exquisitely is the thing done that none can say which part is superior. Of those who read this perfect poem in original text, some are moved by one, some by the other. Kalidasa understood in fifth century that europe did not understand until the nineteenth, and even now comprehends only imperfectly, that the world was not made for man, that man reaches his full stature only as he realizes the dignity and worth of life that is not human. That Kalidasa seized this truth is magnificent tribute to his intellectual power, a quality quite as necessary to great poetry as perfection of form. Poetic fluency is not rare, intellectual grasp is not very uncommon; but combination of two has not been found perhaps more than dozen times since the world began". Khalil URL var meghaduta online available ahe http://members.ozemail.com.au/~mooncharts/kalidasa/meghaduta.html
|
Vishnugupta, Khoop chhan lihile ahe. Swatahach swatahala dilele vachan he vakya khoop avadale. baherachya jagashi jo utkatpane misalun jato. Swatahala atun yenare anubhav ani anubhuti toch paradarshak pane dakhavu shakato. Kavita kinva ekandaritach sahitya mhanaje ek prakaracha arasa ahe. lekhak kinva kavi jitaka srustishi ani ayushyashi misalun gelela asato tevada ha arasa neetal hoto ani utrushta sahityachi nirmitee hote. Nusate alankarik shabda mhanaje sahitya nave. Paniniche vyakaran, Eninstein chi reltivity chi theory, Gandhijinche satyache prayog, he hi kalidasachya todiche sahitya ahe. Ayushyachi laay sapadalela ekhada chambhar suddha tyane tayar kelelya chapaletun agadi kalidasachya todichi kala dakhavun jau shakato. Te baghanyachi drishti milane he bhagya. Tashi drishti asanare barech lok jevva jagat asatil to sudin.
|
Maralika
| |
| Wednesday, October 16, 2002 - 3:12 pm: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
|
Nvgole
| |
| Monday, June 30, 2003 - 7:46 am: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
Aaja KrÜKrca AaYaaZacaa pihlaa idvasa Aaho. icantamaNarava doXamauKaMnaI kolaolao maoGadUtacao samaXlaÜkI BaaYaantr Ap`itma Aaho. %yaaitla pihlaa XlaÜk [qao dot Aaho. eka yaxaakDunaI GaDlaaÊ Aa%makayaa-t dÜYa vaYaa-Mt s~I ivarh jaDÊ do Xaap %yaalaa QanaoXa %yaanao lauPtp`Ba vasat tÜÊ ramaigayaa-Eamaat isatasnaanao ]dk ijaqalao pUtÊ JaaDI inavaaMt narond`
|
c. d. deshmukhanche bhashantar kuthalya prakashanane kele aahe... pustakabaddal thodi aadhik mahiti dyal ka ?
|
Nvgole
| |
| Thursday, July 03, 2003 - 5:01 am: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
p`kaXak saÝ.BaavaoÊ sairta p`kaXanaÊ 397 saonaaptI baapT maaga-Ê puNao 16Ê dusarI AavaR<aIÊ 1974. narond`
|
Zakki
| |
| Friday, July 04, 2003 - 1:16 am: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
svatÁcyaa A%yalp paMiD%yaacao p`dXa-na kolyaaiXavaaya rhavat naahI² xamasva. nyaayaXaas~ mhNaUna jao Xaas~ AahoÊ %yaat kiXcat\ kaMta nyaaya mhNaUna ek nyaaya Aaho² mhNajao jao laÜk
pUNa- vaa@ya eokUna na Gaota lagaoca dusaáyaalaa vaoDa zrvatat %yaaMnaa ]_oXaUna. saMskRt samajaNaaáyaaMnaa
maoGadUtacyaa pihlyaa XlaÜkacaa Aqa- sahja samajaolaÊ pNa jao AQa-vaT saMskRt iXaklao AahotÊ ina dusaáyaalaa
vaoDa zrvaayalaa TpUna basalao AahotÊ Asao laÜk nausato pihlao dÜna Xabd baGaUna mhNatatÁ kiXcat\ kaMtaÆ
mhNajao kaMta yaa s~IilaMgaI Xabdalaa kiXcat\ ho puillaMgaI ivaXaoYaNaÆ kaya maUK- Aaho ha kailadasa²²
Aqaa-t\ Amaoirkotlao A%yaMt busy, hot shot ma^naojarhI Asalaoca² svaanauBava²² <"I know nothing about programming, system development etc. tell me in 2 minutes all about cmm, five levels and inspections all that". 30 seconds later: "Oh, it sounds like a lot of balony and waste of time! let's just start programming and get it done!"
|
Zakki
| |
| Tuesday, May 11, 2004 - 3:40 pm: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
AroccyaaÊ gaÜLosaahobaaMnaa AjaUna kuiNaca ksao ]<ar idlao naahI² maUL XlaÜk AsaaÁ kiXcat\ kaMtaivarhgauÉNaa svaaiQakarat\ p`ma<aÁ XaaponaastMgaimatmaihmaa vaYa-BaÜgyaoNa Batu-Á È yaxaXcaËo janaktnayaa snaanapuNyaÜdkoYau isnagQacCayaatÉYau vasaitma\ ramaigayaa-EamaoYau ÈÈ Aqa- AsaaÁ AiQakaranao maajalaolyaa eka yaxaalaa ³kuiNatrI´ Xaap idlaa kI %yaacao AiQakar naYT hÜ}na %yaalaa vaYa-Bar
p%naIpasaUna dUr jaavao laagaola. tr %yaamauLo p%naIcaa p`caMD ivarh Jaalaolaa tÜ yaxaÊ ijaqao janak tnayaa
³saIta´ ihcyaa snaanaacyaa paNyaanao piva~ Jaalaolao paNaI jyaaMnaa imaLalao Aaho AaiNa jyaaMcaI saavalaI
isnagQa ³XaItla´ Aaho Asao vaRxa ijaqao AahotÊ %yaa ramaigarI cyaa AaEamaaMmaQao vasait krt hÜta. Aata maUL XlaÜkacaa Aqa- maI Aaplaa ksaa basaa laavalaa AahoÊ yaahUna caaMgalaa Aqa- na@kIca Anaok laÜkaMnaI
kolaa Asaolaca. pNa malaa maaiht naahI. Aqaa-t\ Aata ra^ibanahUD saarKo laÜk yaat KUp cauka kaZtIla ikMvaa
kahItrI kucakT ilaihtIlaÊ pNa tÜ maaJaIca gaadI caalavatÜ Aaho Asao samajaUna maI raga maanat naahI. ³dÜnaahUna
jaast vaYaa-pUvaI- maayabaÜlaIvar yaoNyaacao maaJao Kro karNa hoca hÜto kI kuiNa kahI ilaihlao kI %yaacaI
iTMgala krayacaI. pNa %yaamauLo DeeptiW saar#yaa maulaI [qaUna inaGaUna gaolyaaÊ ina storvi va hvaa hvaa yaa BaÜkaD psa$na ZsaZsaa rDlyaaÊ mhNaUna maI jara [qao yaoNao kmaI kolao.´ malaa svatÁlaa rahUna rahUna vaaTt hÜto kI malaa pNa kuiNatrI %yaa yaxaalaa idlaa tsaa Xaap dolaÊ pNa
dudO-vaanao tsao kahI Jaalao naahIÊ ina p%naIcaa ivarh sahna krt [kDo itkDo BaTkayalaa kahI imaLalao naahI.
kdaicat\ GaramaQao maaJao kahIca AiQakar nasalyaanao maI ksalaa AiQakaranao p`ma<a hÜtÜya\² AsaÜ.
|
Nvgole
| |
| Wednesday, May 12, 2004 - 4:26 am: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
Ja@kI gau$jaIÊ dorsao laokIna duÉst²
|
gaÜLo Ê tumhI gammat krIt Asaavaot Asao vaaTto. tumhalaa maaiht Asaolaca. pna trIhI baakIcyaa laÜkaMcyaa
maahItI saazI saaMgatÜ. pUvaI- A%yant Baardst va mhNaUnaca Ëui~ma maayanao p~at ilaihlao jaayacao . tsaoca
XaovaTcao sa^lyauToXanahI Aitnama` Asao.%yaatlao ho ek. pad mhNajao paya Ê Arivand mhNajao kmaL Ê mhnajao
maI tumacyaa payaavar vaaihlaolao kmaL Aaho. maI Aaplao Ba>IBaavaanao ilaihlao Aaho. pna kahI maMDLI
mauLatca DÜLo cakNao k$naca ihtgaujavar yaotat %yaalaa maI kaya krNaarÆ
|
Zakki
| |
| Friday, May 14, 2004 - 11:25 pm: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
tr Aata ho padarivaMdpuraNa puro k$na puZo ilaihtÜ. ettÌ%vaa ... [. ha maoGadUtatIla kalaIdasaanao ilaihlaolaa XaovaTcaa XlaÜkÊ var EaI. ivaYNaugauPt yaaMnaI
jaulaO 11Ê 2002 laa ilaihlaaca Aaho. evhZo sauMdr kavya vaacaUna %yaat pUNa-pNao bauDUna gaolyaavar XaovaTI
%yaa maoGaanao %yaalaa saaMigatlaolao kama kolao kI naahIÊ puZo kaya JaalaoÊ yaxaacaa Xaap kubaoranao
prt Gaotlaa kI naahIÊ Asao ivacaar manaat yaoNao saahaijakca Aaho. Ku_ kalaIdasaanao maa~ mau_amaca puZo
ilaihlao naahIÊ Asao TIkakar saaMgatat. %yaaMcao mhNaNao Asao kIÊ AgadI Agaitk hÜ}naÊ maoGaalaa ek vyai>
maanaUnaÊ %yaacyaaXaI manaatlao ihtgaUja saaMgaNao hI klpnaaca far trla AahoÊ %yaacyaa puZo jaa}na %yaa
maoGaanao kaya kolao [. ilaihlao tr %yaatlao kavya saMpUna tI ek absurd gaÜYT hÜla. trI pNa kahI laÜkaMnaI kalaIdasaacyaa XaOlaIcaa vaapr krNyaacaa p`ya%na k$na dÜna tIna XlaÜk
%yaa kavyaat GausaDlaoca. %yaatlyaa %yaat caaMgalao Asao klyaaNamallaanao ilaihlaolao KalaIla XlaÜkÁ Eau%vaa vaata-M jaladkiqataM taM QanaoXaÜ|ip saVÁ XyaapsyaantM sadya)dyaÁ saMivaQaayaastkÜpÁ È saMyaÜjyaOnaÝ ivaga`ilatXaucaÝ dMptI )YTica<aÝ BaÜgaainaYTanaivar ³inama´ tsauKM BaÜjayaamaasa XaXvat\ ÈÈ [t\qaMBaUtM sauricatpdM maoGadUtaiBaQaanaM kamaËIDaivarihtjanao ivap`yaÜgao ivanaÜdÁ È maoGasyaaismannaitinapuNatabauiwBaavaÁ kvaInaaM na%vaa||yaa-yaaXcarNakmalaM kalaIdasaXcakar ÈÈ qaÜD@yaat Aqa- Asaa kI %yaa maoGaanao %yaa yaxaacyaa baayakÜlaa tÜ inarÜp pÜcavalaaÊ itlaa AanaMd JaalaaÊ
kubaoranao pNa ho eokUna %yaa yaxaacaa Xyaap prt Gaotlaa [. AanaMdI AanaMd gaDo ijakDo itkDo caÜhIkDo
Asao JaalaoÊ ina padarivaMdasakT sava- jaNa AanaMdat magna Jaalao. [it.
|
Vaatsaru
| |
| Saturday, May 15, 2004 - 10:35 pm: |
| ![Link to this message](/hitguj/icons/ln.gif)
|
ra^ibanaÊ tumhI mhNata %yaa gaÜYTItlaa AQaa-ca Baaga barÜbar Aaho. %yaacaI maUL AÜL AXaI Aaho padarivaMdI imailaMdayamaana mhNajao carNaÉpI kmaLavar maI BauMgyaap`maaNao ³DÜko zovat´ Aaho. tumacyaa
payaavar vaaihlaolao kmaL navhoÊ kmaL hI ]pmaa payaaMnaa AahoÊ svatÁlaa navho ![:-)](http://69.94.96.131/hitguj/clipart/happy.gif)
|
vaaTsa$ Ê Xa@ya Aaho. pu laMcyaahI eka laoKat ek p~acyaa XaovaTI ho sa^lyauToXana Aaplaa padarivand
¤Aqaa-ca Ìtk nama`tonao¥ilaihlyaacao maI vaacalao Aaho.tumacao mhNaNao tr barÜbarca Aaho Ê tqaaip ha
samaasa padavar vaaihlaolao Arivand AsaahI saÜDivalaa jaa} XaktÜ.%yaamauLo ho hI barÜbar Aaho Asao vaaTto.
Aqaa-t pu laMnaI vaaprlao Aaho Asao maI saaMigatlyaanantr to caUk Aaho mhNaNyaacaI maharaYT/doXaI kaya
kuNaacaI p`a&a AahoƤAqavaa maaya vyaalaI Aahoƥ yaa samaasaaba_la tumhalaa kahI XaMka Asaola tr pilakDcyaa fUTpaqavar ek naagapUrkr naavaacao samaasaaMcao
Da^@Tr basalao Aahot %yaanaa ivacaara ²²
|
cauklaolao vaaTsa$Ê tumacyaa Aaya DI va$na pUvaI- KoD\yaatUna jaa%yaavar dLtanaa baayaka mhNaayacyaa tI ek AÜvaI AazvalaI
vaaTMcyaa ro vaaTsara Ê kaya pahtÜsa KoD\yaalaa ... saÜnyaacaM kulaUpÊ maaJyaa banQaUcyaa vaaD\yaalaa...
|
|
|